B 272-6 Vāgmatīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/6
Title: Vāgmatīmāhātmya
Dimensions: 33 x 13.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/140
Remarks:


Reel No. B 272-6 Inventory No. 83855

Title Vāgmatīmāhātmya

Subject Mahātmya

Language Sanskrit, Nepali

Reference assigned to the Ādivarāhapurāṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 13.3 cm

Folios 8

Lines per Folio 8

Foliation figures on middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 3/418/4

Manuscript Features

Stamp Candrasamśera,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

brahmovāca ||

tataḥ śakraḥ suragaṇaiḥ saha sarvaiḥ sametya ca ||

buddhiṃ cakāra gamane mārgituṃ yatra śaṃkaraḥ ||

tata(!) utthā(2)ya te devāḥ sarva eva śiloccayāt ||

vihāya sā yayuḥ śīghraṃ tenaiva saha nandinā ||

svarllokaṃ brahmalokaṃ ca nāgalokaṃ ca srvaśaḥ ||

babhrumus(3) tridaśāḥ sarveḥ rudrānveṣaṇatatparāḥ || (fol.1v1–3)

End

yas tai tac chṛṇuyād bhaktyā nairantaryeṇa mānavaḥ ||

śrutvā tu pūjayec chāstraṃ yathā viṣnuṃ sanātanam ||

gaṃghapuṣpais tathā vastrair brāhmaṇā(5)nāṃ ca tarpaṇaiḥ ||

yathāśaktyā nṛpo grāmaiḥ pūjayec cabasundhare ||

śrutvā tu pūjayed bhaktyā paurāṇaṃ niyataḥ śuciḥ ||

sarvapāpavini(6)rmukto viṣṇusāyujyam āpnuyāt || || (fol.8r4–6)

Colophon

ity ādivarāhapurāṇe bhagavac chāstre dharaṇivarāhasaṃvāde phalaśrutir nāma || 215 || (fol.8r6)

Microfilm Details

Reel No. B 272/6

Date of Filming 01-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 02-05-2004

Bibliography