B 272-6 Vāgmatīmāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/6
Title: Vāgmatīmāhātmya
Dimensions: 33 x 13.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/140
Remarks:
Reel No. B 272-6 Inventory No. 83855
Title Vāgmatīmāhātmya
Subject Mahātmya
Language Sanskrit, Nepali
Reference assigned to the Ādivarāhapurāṇa
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.0 x 13.3 cm
Folios 8
Lines per Folio 8
Foliation figures on middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 3/418/4
Manuscript Features
Stamp Candrasamśera,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
brahmovāca ||
tataḥ śakraḥ suragaṇaiḥ saha sarvaiḥ sametya ca ||
buddhiṃ cakāra gamane mārgituṃ yatra śaṃkaraḥ ||
tata(!) utthā(2)ya te devāḥ sarva eva śiloccayāt ||
vihāya sā yayuḥ śīghraṃ tenaiva saha nandinā ||
svarllokaṃ brahmalokaṃ ca nāgalokaṃ ca srvaśaḥ ||
babhrumus(3) tridaśāḥ sarveḥ rudrānveṣaṇatatparāḥ || (fol.1v1–3)
End
yas tai tac chṛṇuyād bhaktyā nairantaryeṇa mānavaḥ ||
śrutvā tu pūjayec chāstraṃ yathā viṣnuṃ sanātanam ||
gaṃghapuṣpais tathā vastrair brāhmaṇā(5)nāṃ ca tarpaṇaiḥ ||
yathāśaktyā nṛpo grāmaiḥ pūjayec cabasundhare ||
śrutvā tu pūjayed bhaktyā paurāṇaṃ niyataḥ śuciḥ ||
sarvapāpavini(6)rmukto viṣṇusāyujyam āpnuyāt || || (fol.8r4–6)
Colophon
ity ādivarāhapurāṇe bhagavac chāstre dharaṇivarāhasaṃvāde phalaśrutir nāma || 215 || (fol.8r6)
Microfilm Details
Reel No. B 272/6
Date of Filming 01-05-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 02-05-2004
Bibliography